B 104-16 Mahāyānasūtrālaṅkāra
Manuscript culture infobox
Filmed in: B 104/16
Title: Mahāmeghamahāyānasūtra
Dimensions: 30 x 12.5 cm x 145 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/201
Remarks:
Reel No. B 104-16
Title Mahāyānasūtrālaṅkāra
Subject Bauddha
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.0 x 12.5 cm
Folios 145
Lines per Folio 9
Foliation figures in the middle of the left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/201
Manuscript Features
Excerpts
Beginning
namaḥ sarvabuddhabodhistvebhyaḥ || ||
artha jño ’rthavibhāvanāṃ prakurute vācāpadaiś cāmalair duḥkhasyottaraṇāya duḥkhitajane kāruṇyatas tanmayaḥ || dharmasyottamayānadeśitavidheḥ satveṣu tadgāmiṣu śliṣṭām arthagatiṃ niruttaragatāṃ paṃcātmikāṃ darśayan || || artha jño ’thavibhāvanāṃ prakurute mahāyāno padeśamāramyaḥ || ko laṃkaroti || arthajñaḥ kamalaṃ kāram alaṃkaroti || arthavibhāvanāṃ prakurute || kena vā cā padaiś cāmalaiḥ || amalayā vā ceti pada amalayā amalaiḥ padair iti yuktaiḥ sahitair iti vistaraḥ ||
(fol. 1v1‒5)
End
sarvabodhisatvabhūminiryātatvaṃ hetuḥ sarvasatvāgratāprāptatvaṃ phalaṃ || sarvasatvavimocakatvaṃ karma || akṣayāsamagraṇayuktatvaṃ yogaḥ || nānālokadhātuṣu dṛśyamānatā nirmāṇakāyena || parṣatmaṃḍaleśv api dṛśyamānatāsāṃ bhogikena kāyena || sarvathā cādṛśyamānatā dharmakāyeneti trividhāprabhedavṛttir iti || ||
(fol. 145v2‒4)
Colophon
mahāyānasūtrālaṃkāre śūnyavadātasamayamahābodhisatvabhāṣitacaryāpratiṣṭhādhikāro nāmaikaviśatinamo dhikāraḥ samāptaḥ || || samāptaś ca mahāyānasūtrālaṃkāra iti || ❁ || śubham astu sarvajagatām || | 7 śubhaṃ||
(fol. 145v5‒6)
Microfilm Details
Reel No. B 104/16
Date of Filming ot indicated
Exposures 251
Used Copy Kathmandu
Type of Film negative
Remarks Fols 20r, 25v–27r, 32r, 35r, 41r, 50v–51v, 58r, 62r, 64r–65r, 69v, 79r, 96v–99r, 107r, 114v 115r and 135v–139r are out of focus.
Catalogued by AN
Date 14-01-2010