B 104-16 Mahāyānasūtrālaṅkāra

Manuscript culture infobox

Filmed in: B 104/16
Title: Mahāmeghamahāyānasūtra
Dimensions: 30 x 12.5 cm x 145 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 5/201
Remarks:


Reel No. B 104-16

Title Mahāyānasūtrālaṅkāra

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 12.5 cm

Folios 145

Lines per Folio 9

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/201

Manuscript Features

Excerpts

Beginning

namaḥ sarvabuddhabodhistvebhyaḥ || ||

artha jño ’rthavibhāvanāṃ prakurute vācāpadaiś cāmalair duḥkhasyottaraṇāya duḥkhitajane kāruṇyatas tanmayaḥ || dharmasyottamayānadeśitavidheḥ satveṣu tadgāmiṣu śliṣṭām arthagatiṃ niruttaragatāṃ paṃcātmikāṃ darśayan || || artha jño ’thavibhāvanāṃ prakurute mahāyāno padeśamāramyaḥ || ko laṃkaroti || arthajñaḥ kamalaṃ kāram alaṃkaroti || arthavibhāvanāṃ prakurute || kena vā cā padaiś cāmalaiḥ || amalayā vā ceti pada amalayā amalaiḥ padair iti yuktaiḥ sahitair iti vistaraḥ ||

(fol. 1v1‒5)


End

sarvabodhisatvabhūminiryātatvaṃ hetuḥ sarvasatvāgratāprāptatvaṃ phalaṃ || sarvasatvavimocakatvaṃ karma || akṣayāsamagraṇayuktatvaṃ yogaḥ || nānālokadhātuṣu dṛśyamānatā nirmāṇakāyena || parṣatmaṃḍaleśv api dṛśyamānatāsāṃ bhogikena kāyena || sarvathā cādṛśyamānatā dharmakāyeneti trividhāprabhedavṛttir iti || ||

(fol. 145v2‒4)


Colophon

mahāyānasūtrālaṃkāre śūnyavadātasamayamahābodhisatvabhāṣitacaryāpratiṣṭhādhikāro nāmaikaviśatinamo dhikāraḥ samāptaḥ || || samāptaś ca mahāyānasūtrālaṃkāra iti || ❁ || śubham astu sarvajagatām || | 7 śubhaṃ||

(fol. 145v5‒6)



Microfilm Details

Reel No. B 104/16

Date of Filming ot indicated

Exposures 251

Used Copy Kathmandu

Type of Film negative

Remarks Fols 20r, 25v–27r, 32r, 35r, 41r, 50v–51v, 58r, 62r, 64r–65r, 69v, 79r, 96v–99r, 107r, 114v 115r and 135v–139r are out of focus.

Catalogued by AN

Date 14-01-2010